Discover and read the best of Twitter Threads about #chanting

Most recents (24)

विष्णुपुराणम् प्रथमांशः अध्यायः १ Vishnu Puranam, Section 1, Chapter 1 मङ्गलाचरणम्, पराशरं प्रति मैत्रेयस्य प्रश्नः, पराशरस्योत्तरदानञ्च
Total 126 chapters in 6 sections/ amsas
Text for chanting – sa[dot]wikisource[dot]org
Playlist: youtube.com/playlist?list=…
विष्णुपुराणम् प्रथमांशः अध्यायः २ Vishnu Puranam, Section 1, Chapter 2 विष्णुस्तुतिः, सृष्टिप्रक्रिया च

#chanting #parayanam #sanskrit #learner #selfstudy #SanskritDM
विष्णुपुराणम् प्रथमांशः अध्यायः ३ Vishnu Puranam, Section 1, Chapter 3 ब्रह्मणः सर्गजनिकायाः शक्तेर्विवरणम्, तस्यायुर्निरूपणञ्च
Read 128 tweets
ब्रह्मपुराणम् अध्यायः १ Brahma Puranam, Chapter 1 तत्रादौ नैमिषारण्य वर्णनम्
(२४६ 246 chapters)
Text for chanting – sa[dot]wikisource[dot]org
#chanting #parayanam #sanskrit #learner #selfstudy #SanskritDM
Playlist: youtube.com/playlist?list=…
ब्रह्मपुराणम् अध्यायः २ Brahma Puranam, Chapter 2 तत्रादौ स्वायम्भुवमनुवंशवर्णनम्
ब्रह्मपुराणम् अध्यायः ३ Brahma Puranam, Chapter 3 देवदानवोत्पत्ति वर्णनम्
Read 248 tweets
वायुपुराणम् उत्तरार्धम् अध्यायः १ Vayu Puranam, Part II, Chapter 1 पृथिवीदोहनम्
Text for chanting – sa[dot]wikisource[dot]org
#chanting #parayanam #sanskrit #learner #selfstudy #SanskritDM
Playlist: youtube.com/playlist?list=…
वायुपुराणम् उत्तरार्धम् अध्यायः २ Vayu Puranam, Part II, Chapter 2 पृथुवंशः
वायुपुराणम् उत्तरार्धम् अध्यायः ३ Vayu Puranam, Part II, Chapter 3 वैवस्वतसर्गः
Read 51 tweets
वायुपुराणम् पूर्वार्धम् अध्यायः १ Vayu Puranam, Part I, Chapter 1 अनुक्रमणिका
Text for chanting – sa[dot]wikisource[dot]org
#chanting #parayanam #sanskrit #learner #selfstudy #SanskritDM
Playlist: youtube.com/playlist?list=…
वायुपुराणम् पूर्वार्धम् अध्यायः २ Vayu Puranam, Part I, Chapter 2 द्वादशवार्षिकसत्रनिरूपणं
वायुपुराणम् पूर्वार्धम् अध्यायः ३ Vayu Puranam, Part I, Chapter 3 सृष्टिप्रकरणं
Read 62 tweets
ब्रह्मवैवर्तपुराणम् गणेशखण्डः अध्यायः १ Brahmavaivarta Puranam, Ganesha Khanda, Chapter 1 स्कन्दजन्मप्रसङ्‌गः
Text for chanting – satsangdhara[dot]net, sa[dot]wikisource[dot]org
Playlist: youtube.com/playlist?list=…
ब्रह्मवैवर्तपुराणम् गणेशखण्डः अध्यायः २ Brahmavaivarta Puranam, Ganesha Khanda, Chapter 2 पार्वती देवान्प्रति शशाप
#chanting #parayanam #sanskrit #learner #selfstudy #SanskritDM
ब्रह्मवैवर्तपुराणम् गणेशखण्डः अध्यायः ३ Brahmavaivarta Puranam, Ganesha Khanda, Chapter 3 पूजाविधान
Read 47 tweets
श्रीनारायणीयम् Shrinarayaniyam
A self-study project dedicated, as a learner, to similar aspirants
Format: Videos of slides showing text, laser-pointed to sync with audio
Ref: Gita Press, Gorakhpur publication, code 639; sanskritdocuments[dot]org; sa[dot]wikisource[dot]org Image
श्रीनारायणीयम् दशकम् १ Shrinarayaniyam Dasakam 1 भगवतः स्वरूपं तथा माहात्म्यम्
Playlist: youtube.com/playlist?list=…
श्रीनारायणीयम् दशकम् २ Shrinarayaniyam Dasakam 2 भगवतः स्वरूपमाधुर्यं तथा भक्तिमहत्त्वम्
#chanting #parayanam #sanskrit #learner #selfstudy #SanskritDM
Blog: parayanamdm.blogspot.com
Read 100 tweets
ब्रह्मवैवर्तपुराणम् प्रकृतिखण्डः अध्यायः १ Brahmavaivarta Puranam, Prakriti Khanda, Chapter 1 प्रकृतिस्वरूपतद्भेदवर्णनम्
Text for chanting – satsangdhara[dot]net, sa[dot]wikisource[dot]org
Playlist:
youtube.com/playlist?list=…
ब्रह्मवैवर्तपुराणम् प्रकृतिखण्डः अध्यायः २ Brahmavaivarta Puranam, Prakriti Khanda, Chapter 2 देवदेव्युत्पत्तिः
#chanting #parayanam #sanskrit #learner #selfstudy #SanskritDM
ब्रह्मवैवर्तपुराणम् प्रकृतिखण्डः अध्यायः ३ Brahmavaivarta Puranam, Prakriti Khanda, Chapter 3 विश्वब्रह्माण्डवर्णनम्
Read 68 tweets
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः १ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Ch 1 १. श्रीकृष्णावतारोपक्रमः – ब्रह्मकर्तृकं पृथिव्या आश्वासनं कंसस्य देवकीवधोद्योगाद वसुदेववचनेन निवृत्तिः, षण्णां देवकीपुत्राणां कंसकर्तृको वधश्च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः २ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Ch 2 २. भगवतो देवकीगर्भेऽनुप्रवेशस्तत्र ब्रह्मादिदेवकृतं तदीयं स्तवनं देवकीसान्त्वनं च
Playlist: youtube.com/playlist?list=…
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः ३ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 3 ३. श्रीकृष्णप्रादुर्भावः,वसुदेवदेवकीकृता भगवतः स्तुतिः, भगवदादेशेन कंसभीतस्य वसुदेवस्य गोकुलं प्रति स्वपुत्रनयनं ततो यशोदासुताया आनयनं च
Read 92 tweets
श्रीमद्भागवतमहापुराणम् नवमः स्कन्धः अध्यायः १ Srimad Bhagavatamahapuranam Skandha 9, Chapter 1 १. सूर्यवंशवर्णनं वैवस्वतमनोः पुत्रस्य स्त्रीभावापत्तिश्च
Text for chanting – Gita Press, Gorakhpur publication, code 29
श्रीमद्भागवतमहापुराणम् नवमः स्कन्धः अध्यायः २ Srimad Bhagavatamahapuranam Skandha 9, Chapter 2 २. पृषध्रकविकरूषधृष्टनृगनरिष्यन्तदिष्टानां वंशविस्तार:
#chanting #parayanam #sanskrit #learner #selfstudy #SanskritDM
Playlist:
youtube.com/playlist?list=…
श्रीमद्भागवतमहापुराणम् नवमः स्कन्धः अध्यायः ३ Srimad Bhagavatamahapuranam Skandha 9, Chapter 3 ३. शर्यातिवंशः, सुकन्याख्यानं रेवतकन्याख्यानं च
Read 26 tweets
श्रीमद्भागवतमहापुराणम् अष्टमः स्कन्धः अध्यायः १ Srimad Bhagavatamahapuranam Skandha 8, Chapter 1 १. स्वायम्भुवादिमन्वन्तरचतुष्टयवर्णनं यज्ञावतारचरितं च
Text for chanting – Gita Press, Gorakhpur publication, code 29
श्रीमद्भागवतमहापुराणम् अष्टमः स्कन्धः अध्यायः २ Srimad Bhagavatamahapuranam Skandha 8, Chapter 2 २. गजेन्द्रोपाख्याने गजग्राहयुद्धवर्णनम्
#chanting #parayanam #sanskrit #learner #selfstudy #SanskritDM
Playlist: youtube.com/playlist?list=…
श्रीमद्भागवतमहापुराणम् अष्टमः स्कन्धः अध्यायः ३ Srimad Bhagavatamahapuranam Skandha 8, Chapter 3 ३. गजेन्द्रकर्तृकं भगवत्स्तवनं ग्राहाद् गजेन्द्रस्य मोक्षणं च
Read 26 tweets
श्रीमद्भागवतमहापुराणम् पञ्चमः स्कन्धः अध्यायः १ Srimad Bhagavatamahapuranam Skandha 5, Chapter 1 १. प्रियव्रतचरितम्
Text for chanting – Gita Press, Gorakhpur publication, code 29
#chanting #parayanam #sanskrit #learner #selfstudy #SanskritDM
श्रीमद्भागवतमहापुराणम् पञ्चमः स्कन्धः अध्यायः २ Srimad Bhagavatamahapuranam Skandha 5, Chapter 2 २. आग्नीध्रचरितम्, आग्नीध्रात् पूर्वचित्त्यां नवपुत्रोत्पत्ति:
Playlist:
Sk 05-Srimad Bhagavatamahapuranam youtube.com/playlist?list=…
श्रीमद्भागवतमहापुराणम् पञ्चमः स्कन्धः अध्यायः ३ Srimad Bhagavatamahapuranam Skandha 5, Chapter 3 ३. नाभेश्चरितम् – यज्ञे दत्तवरस्य भगवतो नाभेर्मेरुदेव्यामृषभदेवाख्यावतारग्रहणम्
Read 28 tweets
#Thread to counter this (pseudo) logic making rounds in the trads circle to justify their imaginary restriction of women to study and chant Vedas. #vedas #SanatanDharma #women #dharma #chanting
This one is concerned to the anatomy of females which according to them are not suitable for chanting of Vedic hymns. Trads/tradcells (inspired by their Gurus) claim chanting of Vedic mantra affects the reproductive organs of women,..
.. by burning their uterus over period of time, while in case of men their organ remains intact !
Read 33 tweets
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः १ Srimad Bhagavatamahapuranam Skandha 4, Chapter 1 १. मनुकन्यानां वंशवर्णनम्, यज्ञदत्तयोरवतारः, नरनारायणावतारश्च
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः २ Srimad Bhagavatamahapuranam Skandha 4, Chapter 2 २. विश्वसृजां सत्रे दक्षशिवयोर्वैरकारणमुभयपक्षतोऽन्योन्यं शापप्रयोगश्च
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः ३ Srimad Bhagavatamahapuranam Skandha 4, Chapter 3 ३. पितुर्यज्ञोत्सवं द्रष्टुं जिगमिषन्त्याः सत्याः शिवात्स्वीकृतिप्रार्थनं शिवद्वारा तत्र गमननिषेधश्च
Read 35 tweets
श्रीदुर्गासप्तशती देवीमाहात्म्यम् सप्तश्लोकी दुर्गा Sri Durga Saptashati Devi Mahatmyam Saptashloki Durga
Text for chanting – Gita Press, Gorakhpur publication, code 1567
श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् Durgashtottara Shatanama Stotram
Playlist: youtube.com/playlist?list=…
#chanting #parayanam #sanskrit #learner #selfstudy #SanskritDM
देव्याः कवचम् Devi Kavacham श्रीदुर्गासप्तशती देवीमाहात्म्यम् Sri Durga Saptashati Devi Mahatmyam
Read 36 tweets
श्रीमद्भागवतमहापुराणम् तृतीयः स्कन्धः अध्यायः १ Srimad Bhagavatamahapuranam Skandha 3, Chapter 1
श्रीमद्भागवतमहापुराणम् तृतीयः स्कन्धः अध्यायः २ Srimad Bhagavatamahapuranam Skandha 3, Chapter 2
श्रीमद्भागवतमहापुराणम् तृतीयः स्कन्धः अध्यायः ३ Srimad Bhagavatamahapuranam Skandha 3, Chapter 3
Read 37 tweets
श्रीमद्वाल्मीकीयरामायणम् उत्तरकाण्डम् प्रथमः सर्गः Srimad Valmiki Ramayanam Uttara Kandam, Chapter 1
Text for chanting, page images for slides – Gita Press, Gorakhpur publication, code 583
#chanting #parayanam #sanskrit #learner #selfstudy #SanskritDM
श्रीमद्वाल्मीकीयरामायणम् उत्तरकाण्डम् द्वितीयः सर्गः Srimad Valmiki Ramayanam Uttara Kandam, Chapter 2
Playlist: youtube.com/playlist?list=…
श्रीमद्वाल्मीकीयरामायणम् उत्तरकाण्डम् तृतीयः सर्गः Srimad Valmiki Ramayanam Uttara Kandam, Chapter 3
Earlier playlists:
Bala Kandam (77 videos; 10:31 hrs; 4.9 GB) youtube.com/playlist?list=…
...
Read 112 tweets
श्रीमद्वाल्मीकीयरामायणम् युद्धकाण्डम् प्रथमः सर्गः Srimad Valmiki Ramayanam Yuddha Kandam, Chapter 1
Text for chanting, page images for slides – Gita Press, Gorakhpur publication, code 583
#chanting #parayanam #sanskrit #learner #selfstudy
श्रीमद्वाल्मीकीयरामायणम् युद्धकाण्डम् द्वितीयः सर्गः Srimad Valmiki Ramayanam Yuddha Kandam, Chapter 2
Playlist: youtube.com/playlist?list=…
Earlier playlists:
Bala (77) youtube.com/playlist?list=…
Ayodhya (119) youtube.com/playlist?list=…
..
श्रीमद्वाल्मीकीयरामायणम् युद्धकाण्डम् तृतीयः सर्गः Srimad Valmiki Ramayanam Yuddha Kandam, Chapter 3
Earlier playlists (contd.):
Aranya (75) youtube.com/playlist?list=…
Kishkinda (67): youtube.com/playlist?list=…
Sundara (68): youtube.com/playlist?list=…
Read 129 tweets
श्रीमद्वाल्मीकीयरामायणम् सुन्दरकाण्डम् प्रथमः सर्गः Srimad Valmiki Ramayanam Sundara Kandam, Chapter 1
Text for chanting, page images for slides – Gita Press, Gorakhpur publication, code 583
#chanting #parayanam #sanskrit #learner #selfstudy
श्रीमद्वाल्मीकीयरामायणम् सुन्दरकाण्डम् द्वितीयः सर्गः Srimad Valmiki Ramayanam Sundara Kandam, Chapter 2
Playlist: youtube.com/playlist?list=…
श्रीमद्वाल्मीकीयरामायणम् सुन्दरकाण्डम् तृतीयः सर्गः Srimad Valmiki Ramayanam Sundara Kandam, Chapter 3
Earlier playlists:
Bala Kandam (77 videos) youtube.com/playlist?list=…
Ayodhya Kandam (119 videos; 19:26 hrs; 9.45 GB) youtube.com/playlist?list=…
...
Read 69 tweets
श्रीमद्वाल्मीकीयरामायणम् किष्किन्धाकाण्डम् प्रथमः सर्गः Valmiki Ramayanam Kishkinda Kandam, Ch 1
Text for chanting, page images for slides – Gita Press, Gorakhpur publication, code 583
#chanting #parayanam #sanskrit #learner #selfstudy
श्रीमद्वाल्मीकीयरामायणम् किष्किन्धाकाण्डम् द्वितीयः सर्गः Srimad Valmiki Ramayanam Kishkinda Kandam, Chapter 2
Playlist: youtube.com/playlist?list=…
श्रीमद्वाल्मीकीयरामायणम् किष्किन्धाकाण्डम् तृतीयः सर्गः Srimad Valmiki Ramayanam Kishkinda Kandam, Chapter 3
Earlier playlists:
Bala (77 vids) youtube.com/playlist?list=…
Ayodhya (119 videos) youtube.com/playlist?list=…
Aranya (75 videos) youtube.com/playlist?list=…
Read 68 tweets
श्रीमद्वाल्मीकीयरामायणम् अरण्यकाण्डम् प्रथमः सर्गः Srimad Valmiki Ramayanam Aranya Kandam, Chapter 1
Text for chanting, page images for slides – Gita Press, Gorakhpur publication, code 583
#chanting #parayanam #sanskrit #learner
श्रीमद्वाल्मीकीयरामायणम् अरण्यकाण्डम् द्वितीयः सर्गः Srimad Valmiki Ramayanam Aranya Kandam, Chapter 2
Playlist: youtube.com/playlist?list=…
श्रीमद्वाल्मीकीयरामायणम् अरण्यकाण्डम् तृतीयः सर्गः Srimad Valmiki Ramayanam Aranya Kandam, Chapter 3
Earlier playlists:
Bala Kandam youtube.com/playlist?list=…
Ayodhya Kandam youtube.com/playlist?list=…
about.me/dmurali
Read 76 tweets
श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डम् एकादशः सर्गः Srimad Valmiki Ramayanam Ayodhya Kandam, Ch 11
श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डम् द्वादशः सर्गः Srimad Valmiki Ramayanam Ayodhya Kandam, Ch 12
श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डम् त्रयोदशः सर्गः Srimad Valmiki Ramayanam Ayodhya Kandam, Ch 13
Read 109 tweets
श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डम् प्रथमः सर्गः Srimad Valmiki Ramayanam Ayodhya Kandam, Ch 1
Text for chanting, page images for slides–Gita Press, Gorakhpur publication (583)
Playlist: youtube.com/playlist?list=…
#chanting #parayanam #sanskrit #learner
श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डम् द्वितीयः सर्गः Srimad Valmiki Ramayanam Ayodhya Kandam, Ch 2
Earlier playlist: Bala Kandam (77 videos) youtube.com/playlist?list=…
श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डम् तृतीयः सर्गः Srimad Valmiki Ramayanam Ayodhya Kandam, Ch 3
Read 11 tweets
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डम् सप्तदशः सर्गः Srimad Valmiki Ramayanam Bala Kandam, Chapter 23
Playlist: youtube.com/playlist?list=…
#chanting #parayanam #sanskrit #learner
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डम् चतुर्विंशः सर्गः Srimad Valmiki Ramayanam Bala Kandam, Chapter 24
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डम् पञ्चविंशः सर्गः Srimad Valmiki Ramayanam Bala Kandam, Chapter 25
Read 56 tweets
श्रीमद्देविभागवतमहापुराणम् Srimad Devi Bhagavata Mahapuranam skandha 8, ch 1, slokas 1-18
(p 419 Gita Press publication)

Playlist "III-Srimad Devi Bhagavata Mahapuranam" youtube.com/playlist?list=…
श्रीमद्देविभागवतमहापुराणम् Srimad Devi Bhagavata Mahapuranam skandha 8, ch 1, slokas 19-48
(p 420)


#chanting #parayanam #sanskrit #learner
श्रीमद्देविभागवतमहापुराणम् Srimad Devi Bhagavata Mahapuranam skandha 8, ch 2, slokas 1-31
(p 421)
Read 235 tweets

Related hashtags

Did Thread Reader help you today?

Support us! We are indie developers!


This site is made by just two indie developers on a laptop doing marketing, support and development! Read more about the story.

Become a Premium Member ($3.00/month or $30.00/year) and get exclusive features!

Become Premium

Too expensive? Make a small donation by buying us coffee ($5) or help with server cost ($10)

Donate via Paypal Become our Patreon

Thank you for your support!