Discover and read the best of Twitter Threads about #मातृभाषा_दिवस

Most recents (1)

संस्कृतं न कस्यापि मातृभाषा भवतीति वादार्थम् अङ्गीक्रियते चेदपि(सा बहूनां मातृभाषा भवतीति वस्तुस्थिति:)समाजेस्मिन् संस्कृतोपजीविन्य: एव सर्वा अपि भाषा:सन्तीति सा अन्तर्वाहिनी सरस्वतीनदीव सर्वासां भाषित,भाष्यमाणानां भाषाणां जननी,सहचारिणी वा अवश्यं भवत्येवेति निर्विवादमङ्गीकार्यम्। ImageImageImageImage
#मातृभाषा_दिवस इति अद्य(२१.२.२२)समग्रे भारतदेशे अभियानं चलति।भारतसर्वकारेण सङ्घटितया विशेषसमित्या प्रस्तुतायां नूतनशिक्षानीतौ भाषाविषयकचिन्तने भारतीयभाषाणां सर्वासामपि समानं गौरवं, तासां बहुमुखप्रचाराय अपेक्षितसामग्रीनिर्माणमिति सर्वतोमुखतया व्यवस्था:क्रियन्ते।ततश्च वयं प्रसन्ना: ImageImageImageImage
इदम्प्रथमतया स्वातन्त्र्यप्राप्ते: परम् एषु ७५वर्षेषु भारतीयभाषाणां सर्वासामपि समानं गौरवं सर्वकारेण प्रदीयमानं वर्तते।अग्रिमेषु २५वर्षेषु इमा:भाषा: जनै: सम्यगादृता सती देशस्यास्य सर्वाङ्गीणविकासाय सौविध्यं कल्पयेयुरिति भारतीयानां सर्वेषामस्माकम् अपेक्षा दृश्यते, श्रूयते च। 👏👍 ImageImageImageImage
Read 4 tweets

Related hashtags

Did Thread Reader help you today?

Support us! We are indie developers!


This site is made by just two indie developers on a laptop doing marketing, support and development! Read more about the story.

Become a Premium Member ($3.00/month or $30.00/year) and get exclusive features!

Become Premium

Too expensive? Make a small donation by buying us coffee ($5) or help with server cost ($10)

Donate via Paypal Become our Patreon

Thank you for your support!