सनातन Profile picture
Jul 11, 2022 35 tweets 5 min read Read on X
अथ प्रथमोऽध्यायः
अर्जुनविषादयोगः

धृतराष्ट्र उवाच

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥
सञ्जय उवाच
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा। आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्। व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः ॥

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ॥
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्। सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः। अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्। पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥

अयनेषु च सर्वेषु यथाभागमवस्थिताः । भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥
तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः । सिंहनादं विनद्योच्चैः शंखं दध्मौ प्रतापवान् ||

ततः शंखाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥

ततः शंखाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः।
पौण्ड्रं दध्मौ महाशङ्खं महाशङ्खं भीमकर्मा वृकोदरः॥

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥
काश्यश्च परमेष्वासः शिखण्डी च महारथः। धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते । सौभद्रश्च महाबाहुः शंखान्दध्मुः पृथक्पृथक् ॥

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥
अथ व्यवस्थितान्दृष्ट्वा धार्त्रराष्ट्रान् कपिध्वजः । प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥ हृषीकेशं तदा वाक्यमिदमाह महीपते ॥

अर्जुन उवाच

सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥

यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान्।
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः । धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥

सञ्जय उवाच एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् । आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ॥

तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान्I
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।
अर्जुन उवाच

दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् । सीदन्ति मम गात्राणि मुखं च परिशुष्यति ॥

वेपथुश्च शरीरे मे रोमहर्षश्च जायते । गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ॥

न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः । निमित्तानि च पश्यामि विपरीतानि केशव ॥
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे । न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ॥

किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा । येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ॥

त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च
आचार्याः पितरः पुत्रास्तथैव च पितामहाः ॥
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ।
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन।।

अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ।
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ॥
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ।
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥

कुल-क्षये प्रणश्यन्ति कुल-धर्माः सनातनाः।
धर्मे नष्टे कुलं कृत्स्नम् अधर्मोऽभिभवत्युत ॥

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ॥
संकरो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥

दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । नरके नियतं वासो भवतीत्यनुशुश्रुम ॥
अहो बत महत् पापं कर्तुं व्यवसिता वयम् । यद् राज्य-सुख-लोभेन हन्तुं स्वजनम् उद्यताः।।

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥

सञ्जय उवाच

एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्नमानसः॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥

अध्याय १ भावार्थ नक्की ऐका

अथ द्वितीयोऽध्यायः

सांख्ययोगः
सञ्जय उवाच
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम्।
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः॥

श्रीभगवानुवाच
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप॥
अर्जुन उवाच
कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥

गुरूनहत्वा हि महानुभावान्
श्रेयो भोक्तुं भैक्ष्यमपीह लोके।
हत्वार्थकामांस्तु गुरूनिहैव
भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥
न चैतद्विद्मः कतरन्नो गरीयो
यद्वा जयेम यदि वा नो जयेयुः।
यानेव हत्वा न जिजीविषाम-
स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥

कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्मसम्मूढचेताः।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्॥
न हि प्रपश्यामि ममापनुद्याद्
यच्छोकमुच्छोषणमिन्द्रियाणाम् ।
अवाप्य भूमावसपत्नमृद्धं
राज्यं सुराणामपि चाधिपत्यम् ॥

सञ्जय उवाच
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः ।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥
तमुवाच हृषीकेशः प्रहसन्निव भारत।
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥

श्रीभगवानुवाच
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः।
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत॥

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥
नासतो विद्यते भावो नाभावो विद्यते सतः।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत॥
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥

न जायते म्रियते वा कदाचिन्
नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे ॥

वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम्॥
वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णानि
अन्यानि संयाति नवानि देही ॥

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः।।

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम्।
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च। तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत। अव्यक्तनिधनान्येव तत्र का परिदेवना॥

आश्चर्यवत्पश्यति कश्चिदेनम् आश्चर्यवद्वदति तथैव चान्यः। आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाऽप्येनं वेद न चैव कश्चित्॥

देही नित्यमवध्योऽयं देहे सर्वस्य भारत। तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि॥
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥

यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥

अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।
संभावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः । येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥

अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः । निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् । तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥

एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन । बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥

• • •

Missing some Tweet in this thread? You can try to force a refresh
 

Keep Current with सनातन

सनातन Profile picture

Stay in touch and get notified when new unrolls are available from this author!

Read all threads

This Thread may be Removed Anytime!

PDF

Twitter may remove this content at anytime! Save it as PDF for later use!

Try unrolling a thread yourself!

how to unroll video
  1. Follow @ThreadReaderApp to mention us!

  2. From a Twitter thread mention us with a keyword "unroll"
@threadreaderapp unroll

Practice here first or read more on our help page!

More from @PinCode410501

Feb 3, 2023
जबडा तुटलेला असताना अनिल कुंबळे बॉलिंग करताना तुम्ही पहिला असेल
कॅन्सरच्या रोगाला लपवत खेळताना युवराजला पाहिले असेल
नुकताच अंगठा दुखपतीनंतर रोहित शर्माला वादळी खेळी करताना पाहिले असेल
Read 6 tweets
Feb 1, 2023
धार्मिक शिक्षणाची गरज
एक दोन महिन्यांपूर्वी असे वाचले होते की हिंदू आपल्या मुलांना धार्मिक ग्रंथ लहानपणी वाचण्यास देत नाही ज्यामुळे त्याच्यात धर्माची पाळेमुळे, संस्कृतीची जाण इतर कट्टरवाद्यांप्रमाणे येत नाही. थोडासा विचार केला आणि वाक्याचे शब्दनशब्द खरे वाटले. थोडी फार देवपूजा,शुभम करोती,
आता विश्वात्मके देवे व्यतिरिक्त देवळाच्या पुढून जाताना घाईघाईत एका हाताने, डोळे मिचकावून, छातीला हात लावून, हात उंचावून मान वाकवून नमस्काराचे वेगवेगळे प्रकार करणारे कित्येक भेटतील. माझ्या स्वतःच्या घरात श्रीभगवद्गीता लहानपणापासून आहे पण ना ती माझे पालक वाचताना आढळले ना त्यांनी
Read 11 tweets
Jan 25, 2023
जिओच्या डेटापॅक चा उत्तम वापर करून केवळ 7 रुपयांत फुटकळ #पठाण पाहिला. मै हु ना चित्रपटात राघवन असेल की पठाण चित्रपटातील जिम ह्या भारतीय सैनिकांना खलनायक दाखवून पाकिस्तानी गुप्तहेर असलेल्या झोया कतरिना कैफ असेल की रुबिना दीपिका पदुकोण ह्या मात्र दहशतवादी शत्रू राष्ट्राच्या असल्या
तरी माणुसकीला धरून असणाऱ्या व्यक्तिरेखा दाखवून यशराज (की यमराज) बॅनरला नक्की काय म्हणायचे आहे बर? पठाण पात्राचे नाव पठाण असण्याची बालिश गोष्ट ऐकून हसायला देखील येत नाही. पठाण सारख्या मुस्लिम पात्राला उभं करण्यात जे फुटकळ प्रयत्न लेखक, निर्मात्यांनी का केला असावा बर? ह्या विशिष्ट
समाजाचा जागतिक स्तरावर असलेला दहशतवादी, कट्टर किंवा धर्माध असा शिक्का चित्रपटातील पात्रांची चांगली भूमिका यामुळे सुधारू शकते का? अतिशयोक्तीचा महापूर असलेली मारामारी, लहान मुलांना देखील पटणार नाही अश्या कैक गोष्टीवर आधारित चित्रपटावर पैसे लावणाऱ्यांना अक्कल आहे का? भगवी बिकिनी हा
Read 10 tweets
Jan 16, 2023
भारतीय संघ जिंकतोय याचा आनंद आहे पण सतत जिंकत राहिल्याने चुकीच्या गोष्टीकडे डोळेझाक कानाडोळा होत असते, होण्याची शक्यता असते. खेळाडू अतिआत्मविश्वासी होऊ शकतात ज्याचा तोटा भारताला महत्वाच्या, मोठ्या स्पर्धेत म्हणजेच विश्वचषकात होतो. भारतीय संघाने हरावे अशी इच्छा नसली तरी खेळाडूंचे
पाय जमिनीवर राहावे म्हणून अधून मधून एखाद दुसरा पराभवाचा झटका बसल्याने खेळाडूंना रियालिटी चेक मिळत राहील ज्याने विजय मिळवण्याची इच्छा वाढण्यास मदत होईल. मोठ्या स्पर्धेत संघ निवड हे सगळ्यात मोठे आव्हान आहे कारण योग्य खेळाडूंना संधी मिळाली पाहिजे ना की त्या खेळाडूंना ज्याचे कर्णधार
वा निवड होण्यास कारणीभूत असणाऱ्या लोकांशी जवळीक आहे. दिनेश कार्तिक आणि अश्विन याची टी ट्वेंटी विश्वचषकात झालेली निवड त्यातून संघाची झालेल्या फरकट यातून भारतीय संघाने शिकण्याची गरज. संघ निवडीमध्ये आवड निवड याना पाठबळ मिळते याचे मोठे उदाहरण म्हणजे के एल राहुल. आता WTC फायनलच्या आधी
Read 34 tweets
Nov 23, 2022
ज्याप्रकारे हिंदू मुलींवर डोळा ठेवून त्यांना नाव लपवून लव जिहाद मध्ये ओढले जाते, लग्नासाठी धर्मांतर केले जाते, शारीरिक त्रास दिला जातो हे सगळं थांबवण्यासाठी हिंदू पोरींनाच बुरखा घालण्यास सक्ती केली पाहिजे का? प्रेम म्हणजे नक्की काय असत ह्या मुलींसाठी? भावनिक साथ, आर्थिक मदत, मागे
पुढे फिरणारे प्रेमवीर, मुलीची प्रत्येक गोष्ट पडू न देणारे खोटी वागणूक, गिफ्ट्स, चित्रपट सिनेमे, छोट्या मोठ्या ट्रिप्स की दुसऱ्या मुलींचे असणारे अफेयर त्यातील फुकटात मिळणाऱ्या अनेक गोष्टी आपल्याला मिळाव्यात, त्याच्यासारखे आपलेही राहणीमान असावे ही भावना? दोन मांड्यातले प्रेम नसतेच
पण पोरी भाळतात त्या वरील नमूद गोष्टींना. अश्या वेळी पालकांनी डोळे झाकलेले असतात का? पालकांना पोरींचे बदलेले रंग, मिळणारी गिफ्ट, कपडे, मोबाईल, त्याच मोबाईलवर चिकटून राहत चॅट, कॉल करणारी मुलगी दिसत नाही का? पोरगी कमावणारी नसेल तर ते कुठून आलं आणि कामावणारी असेल तर ऐपतीपेक्षा अधिक
Read 7 tweets
Nov 21, 2022
@T20WorldCup भारताच्या हातातून गेला आता वेध लागतील पुढच्या एकदिवसीय विश्वचषकाचे. विराट कोहलीचा राजीनामा असो की रोहित शर्माची चुकीच्या खेळाडूंवर लावलेली बोली यावर मी यापूर्वीही ट्विट्स केलेत पण आता पुढची मोठी स्पर्धा जिंकायची असेल तर जशी @BCCI ने निवड समिती बरखास्त करून कंबर कसली
आहे तसच क्रिकेटवेड्या देशात पुढच्या विश्वचषक येईपर्यटचे 25 सामने त्यात मिळणाऱ्या खेळाडूंना संधी यावरून कोणता अंतिम संघ निवडला जाऊ शकतो हे ठरणार असले तरी निवड समिती कोणते मोठे बदल करेल असे वाटत नाही आणि परत तेच खेळाडू खेळताना आपल्याला दिसतील. उदारणार्थ स्फोटक हिटमॅनला, रेकॉर्डस्
उद्धवस्थ करणारा विराट, कोणत्याही चेंडूला कोणत्याही ठिकानवरून कुठेही फेकणारा सूर्या,ऑलराऊंडर म्हणून पंड्याला, यॉर्कर किंग बुमराह सारख्या खेळाडूंना कोणी खाली बसवले का? नाही ना मग जागा उरतात केवळ सहा आणि ह्या सहा जागांसाठी किमान 30 ते चाळीस लोकात स्पर्धा आहे. सहा जगासाठी काही खेळाडू
Read 11 tweets

Did Thread Reader help you today?

Support us! We are indie developers!


This site is made by just two indie developers on a laptop doing marketing, support and development! Read more about the story.

Become a Premium Member ($3/month or $30/year) and get exclusive features!

Become Premium

Don't want to be a Premium member but still want to support us?

Make a small donation by buying us coffee ($5) or help with server cost ($10)

Donate via Paypal

Or Donate anonymously using crypto!

Ethereum

0xfe58350B80634f60Fa6Dc149a72b4DFbc17D341E copy

Bitcoin

3ATGMxNzCUFzxpMCHL5sWSt4DVtS8UqXpi copy

Thank you for your support!

Follow Us!

:(