Samskrita Bharati Dakshina Karnataka Profile picture
Official Twitter Handle of Samskrita Bharati Dakshina Karnataka Prachar Vibhag
Apr 18, 2021 14 tweets 2 min read
*ಸಂಸ್ಕೃತಭಾರತಿ* ,

*_ಮನೆಮನೆಗೆ ಸರಳ ಸಂಸ್ಕೃತ ಸಂಭಾಷಣೆಯನ್ನು ತಲುಪಿಸುತ್ತಿರುವ_ 'ಸಂಸ್ಕೃತಭಾರತಿ' _ಯ ನೇತೃತ್ವದಲ್ಲಿ ಆರಂಭಗೊಳ್ಳುತ್ತಿರುವ ಮಹತ್ತಮ ಯೋಜನೆ!_*
____________________________
*"ಗೇಹೇ ಗೇಹೇ ರಾಮಾಯಣಮ್"*
======================== *ರಾಮಾಯ ರಾಮಭದ್ರಾಯ*
*ರಾಮಚಂದ್ರಾಯ ವೇಧಸೇ ।*
*ರಘುನಾಥಾಯ ನಾಥಾಯ*
*ಸೀತಾಯಾಃ ಪತಯೇ ನಮಃ ॥*

ಪ್ರಭು ಶ್ರೀ ರಾಮಚಂದ್ರನು ನಮ್ಮೆಲ್ಲರ ಆರಾಧ್ಯದೈವ. ಶ್ರೀರಾಮಮಂದಿರವು ನಮ್ಮ ಕಾಲದಲ್ಲಿ ಅಯೋಧ್ಯೆಯಲ್ಲಿ ನಿರ್ಮಾಣಗೊಳ್ಳುತ್ತಿರುವುದು ನಿಜವಾಗಿಯೂ ನಮ್ಮ ಪುಣ್ಯ.
Apr 18, 2021 13 tweets 2 min read
*गृहं गृहं प्रति सरलसंस्कृतसम्भाषणस्य* प्रापणे रतायाः *संस्कृतभारत्याः* नेतृत्वे अखिलभारतस्तरे आयोज्यते।
----------------------------------------
*"गेहे गेहे रामायणम्"*
==================== *रामाय रामभद्राय*
*रामचन्द्राय वेधसे।*
*रघुनाथाय नाथाय*
*सीतायाः पतये नमः॥*
=========================
Oct 31, 2020 54 tweets 31 min read
Valmiki played an important role in Uttara Kanda, the last chapter of epic Ramayana. The Uttara
Kanda was not original work of Valmiki. It is believe to be taken up from Sesha Ramayana.
#वन्दे_वाल्मीकिम् #ValmikiJayanti According to the legend Rama send Sita to forest. Sita finds refuge in Sage Valmiki's ashram,
where she gives birth to twin boys Lava and Kusha. Lava and Kusha were Valmiki's first disciples
to whom he taught the Ramayana. #वन्दे_वाल्मीकिम् #ValmikiJayanti
Oct 31, 2020 57 tweets 27 min read
वाल्मीकिमहर्षिः श्रीमद्रामायणस्य कर्ता। अयम् आदिकविरित्युच्यते। #वन्दे_वाल्मीकिम् #ValmikiJayanti रत्नाकरः इति वाल्मीकेः मूलं नाम। प्रचेतसः पुत्रः इति कारणेन प्राचेतसः इति अस्य अपरं नाम। जन्मना अयं व्याधः आसीत्।
#वन्दे_वाल्मीकिम् #ValmikiJayanti