चैतन्यः Profile picture
संस्कृतम् । सङ्गणकम् । Sanskrit | Computer Science. आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् । जयतु संस्कृतं जयतु भारतम् ।
Dec 16, 2021 4 tweets 2 min read
An online certificate course on the Science of Nāṭya is being offered by KSU Bengaluru.

The course provides a complete textual reading of the Nāṭyaśāstra in its original, along with the relevant segments of Abhinava-bhāratī (commentary).

Details = sambhasha.ksu.ac.in/CompLing/scien…

++ - The online course is offered in four consecutive levels.
- Each level carries 4 credits with specific topics covered from the text.
- Participant is certified with PG Diploma in Nāṭyaśāstra (16 credits), on the completion of all the levels. ++
Apr 21, 2021 7 tweets 2 min read
कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥

This is how Maharṣi Viśvāmitra awakens Śrīrāma.

कौसल्यासुप्रजाराम इति पाठोऽपि वर्तते ।
Students of Vyākaraṇa would find this interesting. Read on. (१/७) Accompanied by Rāma and Lakṣmaṇa, Viśvāmitra reaches the hermitage of Kandarpa (Kāma) at the confluence of Sarayu and Gaṅgā.

When the night turned into daybreak, the eminent ascetic Viśvāmitra, addressing the descendants of Kakutstha (Rāma and Lakṣmaṇa), (२/७)
Feb 6, 2021 9 tweets 3 min read
@Ateendriyo यन्मायावशवर्ति विश्वमखिलं ब्रह्मादिदेवासुराः
यत्सत्त्वादमृषैव भाति सकलं रज्जौ यथाहेर्भ्रमः।

( प्रयासं करोमि )
सन्धिः => "+"
समासः => "-"

यन्मायावशवर्ति = यत्-मायावशवर्ति = यस्य मायावशवर्ति
मायावशवर्ति = माया-वशवर्ति = मायया वशवर्ति
यन्मायावशवर्ति = यस्य मायया वशवर्ति (विश्वं) @Ateendriyo विश्वमखिलं = विश्वम् + अखिलम्
यत्सत्त्वादमृषैव = यत्-सत्त्वात् + अमृषा + एव
यत्-सत्त्वात् = यस्य सत्त्वात्
यथाहेर्भ्रमः = यथा + अहेः (सर्पस्य) + भ्रमः
मृषा = असत्यम्
न मृषा = अमृषा = सत्यम्
Jan 20, 2021 10 tweets 4 min read
It is interesting to note that in words such as पिहितम् , पिपीलकः , पिनद्धम् and पिप्लुः , the उपसर्गः is अपि.

Eg. पिहित = अपि + √धा + क्त

Both अपिहितम् and पिहितम् are correct forms and mean the same. We are seeing अकारलोपः in पिहितम् ।

How's that? Read and find out. It seems there does not exist a sutra in Ashtadhyayi regarding this अकारलोपः ।

However, this rule is indicated in न्यासः and पदमञ्जरी of काशिका-वृत्तिः । It seems आचार्य भागुरि (before Maharshi Panini), who does not find mention even in महाभाष्यम्, has laid down this rule.
Dec 15, 2020 39 tweets 5 min read
Here is a collection of 38 phrases of natural expression in संस्कृतम् used by कालिदास in his famous drama अभिज्ञानशाकुन्तलम् ।

I was surprised to observe the similarity of expressions used even in today's parlance.

Add these to your Sanskrit vocabulary and speak Kālidāsa. 1) Phrase = हला प्रियंवदे​
Rough translation = हे प्रियंवदा​

Example usage =

अनसूया- हला प्रियंवदे, यद्यपि गान्धर्वेण विधिना निर्वृत्तकल्याणा​
शकुन्तला ऽनुरूपभर्तृगामिनी संवृत्तेति विर्वृतं मे हृदयं, तथाप्येतावत्​
चिन्तनीयम् ।