Raghavendra HS Profile picture
संस्कृतं-संस्कृतिः-सङ्गणकम् ! Interested in almost everything!
Apr 3 10 tweets 1 min read
Just like that. A nāgaraka-suprabhāta in Vasantatilakā

प्रातर्घटीविरणितैर्गमितार्धनिद्र!
बाष्पोत्थितैः 'शिशि'रवैर्दिनकर्मयुक्त!
उद्यानमार्गिहसितैः परिहास्यमान!
कल्याणनागरक हे तव सुप्रभातम्

Translation next. One whose sleep is half removed by morning alarms,
Who is engaged in daily work by steam-whistles,
Who is laughed at by those laughs in the parks!
O citizen of Kalyananagara (Bengaluru), may you have a great morning!
Mar 25 19 tweets 4 min read
A small thread on Holi, Holikā, or Kāmana Habba.

It is a festival that signals Vasanta or the spring. As Vasanta is marked by his friend Kāma, it is also called Kāma's festival.

Doesn't श्रीकृष्ण revile Kāma as an enemy
"जहि शत्रुं महाबाहो कामरूपं दुरासदम्" in the Gītā?
(1/n) Let's not forget that he also considers Kāma to be identical with him - as long as it not against Dharma.

"धर्माविरुद्धो भूतेषु कामोस्मि भरतर्षभ"

(2/n)
Mar 29, 2023 10 tweets 3 min read
A thread on Ashokashtami based on MM PV Kane's work.

Today (चैत्रशुक्लाष्टमी) is अशोकाष्टमी. Special if with Wednesday & पुनर्वसु. DurgA is worshipped with Ashoka (Saraca asoca) flowers (state flower of Odisha). अशोकवृक्ष is considered to be Devi herself.

Pic: Wikipedia.

(1/n) Water mixed with 8 ashoka buds is to be drunk with the shloka -

त्वामशोक! हराभीष्टं मधुमाससमुद्भवम् |
पिबामि शोकसन्तप्तो मामशोकं सदा कुरु ||
(लिङ्गपुराणात्)

(2/n)
Apr 16, 2021 11 tweets 2 min read
(संस्कृतभारती अखिलभारत-स्तरे आयोजयति)
*"गेहे गेहे रामायणम्"*

रामाय रामभद्राय.रामचन्द्राय वेधसे।
रघुनाथाय नाथाय सीतायाः पतये नमः॥

मर्यादापुरुषोत्तमः श्रीरामः सर्वस्य भारतीयस्य आद्यः , आराध्यः। अस्माकं जीवितकाले अयोध्यायां श्रीराममन्दिरनिर्माणं तु परमभाग्यमेव|

(1/n) तदर्थं श्वासे श्वासे रोमसु धमनिषु च निष्कारणां रामप्रीतिं वहन्तः निधिसमर्पणम् अपि कृतवन्तः कोटिशः भारतीया वयम् ।

सर्वेऽपि आस्तिकाः भारतवासिनः श्रीराममन्दिरनिर्माणाय बहुधा सत्कार्याणि कुर्वन्तः सन्ति ।

(2/n)
Aug 6, 2020 5 tweets 1 min read
Highlighting some small but significant things in this sankalpa.

अद्य अमुकगोत्रः श्रीनरेन्द्रदामोदरदासमोदी यजमानः *स्वराष्ट्रप्रतिनिधिभूतः* *चराचरजीवानां* भारतवासिनां *विश्वप्राणिनां* च *सकलारिष्टदुर्निमित्तोपशमनपूर्वकं निखिल-क्षेम-सुभिक्षा-कल्याण-प्राप्तये*...
(1/n) अनन्त-ब्रह्माण्ड-नायक-सपरिकर-भगवत्-श्री-सीताराम-प्रीतये निर्मास्यमान-नूतन-प्रासादङ्गभूतं शिलापूजनं परिकरैः सह अहं करिष्ये |

Note the wonderful points in that sankalpa. It is for
1. *All beings moving & non-moving*
2. Living in bhArata
3. As well as in the Universe
(2/n)
May 1, 2019 10 tweets 2 min read
VaishAkha-shukla-tRtIyA a.k.a #AkshayaTritiya has morphed into a gold acquisition spree in recent years.

This is a thread attempting to share some details on AT's actual traditional practices. Oldest ref to #AkshayaTritiya is in विष्णुधर्मसूत्र. Emphasis is on the worship of vAsudeva,fasting, oblations of whole grains & donating them.Whatever a man donates on that day becomes inexhaustible.
उपोषितोऽक्षतैर्वासुदेवमभ्यर्च्य तानेव हुत्वा दत्त्वा च सर्वपापेभ्यः पूतो भवति।