श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः १ Srimad Bhagavatamahapuranam Skandha 4, Chapter 1 १. मनुकन्यानां वंशवर्णनम्, यज्ञदत्तयोरवतारः, नरनारायणावतारश्च
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः २ Srimad Bhagavatamahapuranam Skandha 4, Chapter 2 २. विश्वसृजां सत्रे दक्षशिवयोर्वैरकारणमुभयपक्षतोऽन्योन्यं शापप्रयोगश्च
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः ३ Srimad Bhagavatamahapuranam Skandha 4, Chapter 3 ३. पितुर्यज्ञोत्सवं द्रष्टुं जिगमिषन्त्याः सत्याः शिवात्स्वीकृतिप्रार्थनं शिवद्वारा तत्र गमननिषेधश्च
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः ४ Srimad Bhagavatamahapuranam Skandha 4, Chapter 4 ४. सत्याः स्वेच्छयैव यज्ञे गमनं तत्र पत्यवमानदर्शनात् पितरं निर्भर्त्स्य योगेन देहत्यागश्च
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः ५ Srimad Bhagavatamahapuranam Skandha 4, Chapter 5 ५. वीरभद्रकृतयज्ञविध्वंसः, दक्षवधश्च
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः ६ Srimad Bhagavatamahapuranam Skandha 4, Chapter 6 ६. ब्रह्मसहितानां देवानां कैलासे गमनं रुद्रस्य स्तवनं च
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः ७ Srimad Bhagavatamahapuranam Skandha 4, Chapter 7 ७. रुद्रवरदानं दक्षजीवनं यज्ञसन्धानं सर्वदेवकृतविष्णुस्तुतिश्च
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः ८ Srimad Bhagavatamahapuranam Skandha 4, Chapter 8 ८. प्रतिसर्गवर्णने ध्रुवोपाख्यानम्–विमातुर्दुरुक्तया विद्धस्य ध्रुवस्य वनगमनं तत्र नारदोपदेशेन भगवदाराधनं च
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः ९ Srimad Bhagavatamahapuranam Skandha 4, Chapter 9 ९. ध्रुवस्य भगवद्दर्शनं भगवत्स्तवनं वरं लब्ध्वा पुरप्रत्यागमनं राज्यप्राप्तिश्च
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः १० Srimad Bhagavatamahapuranam Skandha 4, Chapter 10 १०. स्वभ्रातुरुत्तमस्य यक्षद्वारा वधं श्रुत्वा क्रुद्धस्य ध्रुवस्य युद्धे यक्षाणां संहारारम्भः
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः ११ Srimad Bhagavatamahapuranam Skandha 4, Chapter 11 ११. स्वायम्भुवमनुकृतं ध्रुवस्य सान्त्वनं युद्धविरामश्च
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः १२ Srimad Bhagavatamahapuranam Skandha 4, Chapter 12 १२. ध्रुवाय कुबेरस्य वरदानं ध्रुवस्य बदर्याश्रमे तपश्चरणं भगवत्पदारोहणं च
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः १३ Srimad Bhagavatamahapuranam Skandha 4, Chapter 13 १३. ध्रुवस्य वंशस्तत्रोत्पन्नस्याङ्गस्य स्वतनयवेनकृतदुराचारेण निर्वेदाधिक्याद् गृहत्यागश्च
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः १४ Srimad Bhagavatamahapuranam Skandha 4, Chapter 14 १४. पितू राज्येऽभिषिक्तस्य वेनस्याधर्मवर्त्तित्वाद् ऋषिभिर्वधः, तदूरुमथनान्निषादोत्पत्तिश्च
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः १५ Srimad Bhagavatamahapuranam Skandha 4, Chapter 15 १५. वेनभुजाभ्यां पृथोरर्चिषश्च प्रादुर्भावः, पृथो राज्याभिषेकश्च
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः १६ Srimad Bhagavatamahapuranam Skandha 4, Chapter 16 १६. मागधवन्दिजनकृतं महाराजपृथोः स्तवनम्
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः १७ Srimad Bhagavatamahapuranam Skandha 4, Chapter 17 १७. क्षुत्पीडितप्रजानामन्नदानार्थं ग्रस्तबीजां पृथिवीं हन्तुमुद्यतस्य पृथोस्तया स्तवनम्
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः १८ Srimad Bhagavatamahapuranam Skandha 4, Chapter 18 १८. पृथिवीवचनात्पृथक् पृथग्वत्सपात्रादिकल्पनया पृथिव्या दोहनम्
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः १९ Srimad Bhagavatamahapuranam Skandha 4, Chapter 19 १९. स्वकीयेऽश्वमेधयज्ञे विघ्नकारिणमिन्द्रं हन्तुकामस्य पृथोर्ब्रह्मसान्त्वनया यज्ञाद्विरतिः
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः २० Srimad Bhagavatamahapuranam Skandha 4, Chapter 20 २०. भगवतो दर्शनं भगवत्पृथुसंवादश्च
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः २१ Srimad Bhagavatamahapuranam Skandha 4, Chapter 21 २१. स्वकीयप्रजापरिषदि महाराजपृथुकृतभगवद्धर्मोपदेशः
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः २२ Srimad Bhagavatamahapuranam Skandha 4, Chapter 22 २२. महाराजाय पृथवे सनत्कुमारकृतो ज्ञानोपदेशः
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः २३ Srimad Bhagavatamahapuranam Skandha 4, Chapter 23 २३. पृथोर्वनं गत्वा तपश्चरणं योगधारणया त्यक्तदेहस्य पृथोः,चितायां दग्धतनोरर्चिषश्च सहैव वैकुण्ठप्राप्तिः
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः २४ Srimad Bhagavatamahapuranam Skandha 4, Chapter 24 २४. पृथुवंशः, रुद्रप्राचेतससमागमः, रुद्रगीतं च
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः २५ Srimad Bhagavatamahapuranam Skandha 4, Chapter 25 २५. प्राचीनबर्हिर्नारदसंवादः पुरञ्जनोपाख्यानारम्भश्च
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः २६ Srimad Bhagavatamahapuranam Skandha 4, Chapter 26 २६. पुरञ्जनस्य मृगयावर्णनं तत्प्रियायाः प्रणयकोपश्च
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः २७ Srimad Bhagavatamahapuranam Skandha 4, Chapter 27 २७. पुरञ्जनपुरे चण्डवेगस्याक्रमणं कालकन्याचरित्रवर्णनं च
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः २८ Srimad Bhagavatamahapuranam Skandha 4, Chapter 28 २८. पुरध्वंसे पुरञ्जनस्य शोकः, भयादिकृतयातनानुभवः, जन्मान्तरे स्त्रीभावापत्तिः, अविज्ञातनाम्नः सख्युरुपदेशान्मुक्तिश्च
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः २९ Srimad Bhagavatamahapuranam Skandha 4, Chapter 29 २९. पुरञ्जनोपाख्यानस्य तात्पर्यं नारदोपदेशः प्राचीनबर्हिषो मुक्तिश्च
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः ३० Srimad Bhagavatamahapuranam Skandha 4, Chapter 30 ३०. दशप्रचेतसां भगवद्दर्शनं वरप्राप्तिश्च, तेभ्यो मारिषागर्भाद्दक्षोत्पत्तिश्च
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः ३१ Srimad Bhagavatamahapuranam Skandha 4, Chapter 31 ३१. गृहात्प्रव्रजितानां प्रचेतसां नारदोपदेशान्मुक्तिः
Text for chanting – Gita Press, Gorakhpur publication, code 29
#chanting #parayanam #sanskrit #learner #selfstudy #SanskritDM
Playlists:
Sk 04-Srimad Bhagavatamahapuranam (31 videos, 7:49 hrs; 2.26 GB) youtube.com/playlist?list=…
Earlier playlists:
Sk 03-Srimad Bhagavatamahapuranam (33 videos; 7:53 hrs; 2.4 GB) youtube.com/playlist?list=…
Sk 02-Srimad Bhagavatamahapuranam (10 videos; 2:11 hrs; 6.4 GB) youtube.com/playlist?list=…
...
Earlier playlists:
...
Sk 01-Srimad Bhagavatamahapuranam (19 videos; 4:19 hrs; 1.3 GB) youtube.com/playlist?list=…
Srimad Bhagavata Mahatmyam (11 videos; 3:34 hrs; 2 GB) youtube.com/playlist?list=…

Blog post: parayanamdm.blogspot.com/2020/11/skandh…

• • •

Missing some Tweet in this thread? You can try to force a refresh
 

Keep Current with Sanskrit Tweets संस्कृत समालाप 🐦

Sanskrit Tweets संस्कृत समालाप 🐦 Profile picture

Stay in touch and get notified when new unrolls are available from this author!

Read all threads

This Thread may be Removed Anytime!

PDF

Twitter may remove this content at anytime! Save it as PDF for later use!

Try unrolling a thread yourself!

how to unroll video
  1. Follow @ThreadReaderApp to mention us!

  2. From a Twitter thread mention us with a keyword "unroll"
@threadreaderapp unroll

Practice here first or read more on our help page!

More from @SanskritTweets

21 Oct
श्रीदुर्गासप्तशती देवीमाहात्म्यम् सप्तश्लोकी दुर्गा Sri Durga Saptashati Devi Mahatmyam Saptashloki Durga
Text for chanting – Gita Press, Gorakhpur publication, code 1567
श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् Durgashtottara Shatanama Stotram
Playlist: youtube.com/playlist?list=…
#chanting #parayanam #sanskrit #learner #selfstudy #SanskritDM
देव्याः कवचम् Devi Kavacham श्रीदुर्गासप्तशती देवीमाहात्म्यम् Sri Durga Saptashati Devi Mahatmyam
Read 36 tweets
18 Oct
श्रीमद्भागवतमहापुराणम् तृतीयः स्कन्धः अध्यायः १ Srimad Bhagavatamahapuranam Skandha 3, Chapter 1
श्रीमद्भागवतमहापुराणम् तृतीयः स्कन्धः अध्यायः २ Srimad Bhagavatamahapuranam Skandha 3, Chapter 2
श्रीमद्भागवतमहापुराणम् तृतीयः स्कन्धः अध्यायः ३ Srimad Bhagavatamahapuranam Skandha 3, Chapter 3
Read 37 tweets
18 Sep
श्रीमद्वाल्मीकीयरामायणम् उत्तरकाण्डम् प्रथमः सर्गः Srimad Valmiki Ramayanam Uttara Kandam, Chapter 1
Text for chanting, page images for slides – Gita Press, Gorakhpur publication, code 583
#chanting #parayanam #sanskrit #learner #selfstudy #SanskritDM
श्रीमद्वाल्मीकीयरामायणम् उत्तरकाण्डम् द्वितीयः सर्गः Srimad Valmiki Ramayanam Uttara Kandam, Chapter 2
Playlist: youtube.com/playlist?list=…
श्रीमद्वाल्मीकीयरामायणम् उत्तरकाण्डम् तृतीयः सर्गः Srimad Valmiki Ramayanam Uttara Kandam, Chapter 3
Earlier playlists:
Bala Kandam (77 videos; 10:31 hrs; 4.9 GB) youtube.com/playlist?list=…
...
Read 112 tweets
14 Aug
श्रीमद्वाल्मीकीयरामायणम् युद्धकाण्डम् प्रथमः सर्गः Srimad Valmiki Ramayanam Yuddha Kandam, Chapter 1
Text for chanting, page images for slides – Gita Press, Gorakhpur publication, code 583
#chanting #parayanam #sanskrit #learner #selfstudy
श्रीमद्वाल्मीकीयरामायणम् युद्धकाण्डम् द्वितीयः सर्गः Srimad Valmiki Ramayanam Yuddha Kandam, Chapter 2
Playlist: youtube.com/playlist?list=…
Earlier playlists:
Bala (77) youtube.com/playlist?list=…
Ayodhya (119) youtube.com/playlist?list=…
..
श्रीमद्वाल्मीकीयरामायणम् युद्धकाण्डम् तृतीयः सर्गः Srimad Valmiki Ramayanam Yuddha Kandam, Chapter 3
Earlier playlists (contd.):
Aranya (75) youtube.com/playlist?list=…
Kishkinda (67): youtube.com/playlist?list=…
Sundara (68): youtube.com/playlist?list=…
Read 129 tweets
18 Jul
श्रीमद्वाल्मीकीयरामायणम् सुन्दरकाण्डम् प्रथमः सर्गः Srimad Valmiki Ramayanam Sundara Kandam, Chapter 1
Text for chanting, page images for slides – Gita Press, Gorakhpur publication, code 583
#chanting #parayanam #sanskrit #learner #selfstudy
श्रीमद्वाल्मीकीयरामायणम् सुन्दरकाण्डम् द्वितीयः सर्गः Srimad Valmiki Ramayanam Sundara Kandam, Chapter 2
Playlist: youtube.com/playlist?list=…
श्रीमद्वाल्मीकीयरामायणम् सुन्दरकाण्डम् तृतीयः सर्गः Srimad Valmiki Ramayanam Sundara Kandam, Chapter 3
Earlier playlists:
Bala Kandam (77 videos) youtube.com/playlist?list=…
Ayodhya Kandam (119 videos; 19:26 hrs; 9.45 GB) youtube.com/playlist?list=…
...
Read 69 tweets
28 Jun
श्रीमद्वाल्मीकीयरामायणम् किष्किन्धाकाण्डम् प्रथमः सर्गः Valmiki Ramayanam Kishkinda Kandam, Ch 1
Text for chanting, page images for slides – Gita Press, Gorakhpur publication, code 583
#chanting #parayanam #sanskrit #learner #selfstudy
श्रीमद्वाल्मीकीयरामायणम् किष्किन्धाकाण्डम् द्वितीयः सर्गः Srimad Valmiki Ramayanam Kishkinda Kandam, Chapter 2
Playlist: youtube.com/playlist?list=…
श्रीमद्वाल्मीकीयरामायणम् किष्किन्धाकाण्डम् तृतीयः सर्गः Srimad Valmiki Ramayanam Kishkinda Kandam, Chapter 3
Earlier playlists:
Bala (77 vids) youtube.com/playlist?list=…
Ayodhya (119 videos) youtube.com/playlist?list=…
Aranya (75 videos) youtube.com/playlist?list=…
Read 68 tweets

Did Thread Reader help you today?

Support us! We are indie developers!


This site is made by just two indie developers on a laptop doing marketing, support and development! Read more about the story.

Become a Premium Member ($3/month or $30/year) and get exclusive features!

Become Premium

Too expensive? Make a small donation by buying us coffee ($5) or help with server cost ($10)

Donate via Paypal Become our Patreon

Thank you for your support!

Follow Us on Twitter!