GitaGovindam Profile picture
Earnestly trying to translate gita-bhAshyam of Thirukallam svAmi one shloka a day, including interpretation of all 3 vaidIka mathAs.
Sep 24, 2018 11 tweets 3 min read
#gitarthavisesha #FirstShadanga #Adhyaya3 #Shloka1 #Shloka2

अर्जुन उवाच

ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव ।। व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
तदेकं वद निश्िचत्य येन श्रेयोऽहमाप्नुयाम् ।।
Sep 17, 2018 5 tweets 2 min read
#gitarthavisesha #FirstShadanga #Adhyaya3 #Alavandhar #GitArthasamgraha

असक्त्या लोकरक्षायै गुनेष्वारोप्य कर्तुतां ।
सर्वेश्वरे वा न्यस्योक्ता तृतीय कर्मकार्यता ।।

asaktyā lokarakṣāyai guneṣvāropya kartutāṃ ।
sarveśvare vā nyasyoktā tṛtīya karmakāryatā ।। असक्त्या - without desires on any other phala, except bhagavad-preeti, लोकरक्षायै - on the need for protecting the world, कर्तृतां - His all-creating powers, गुणेषु - in tri-guna of satya, rajas & tamas, आरोप्य​ - be directed, सर्वेश्वरे वा - Unto sarva-vastu-niyanta Narayana,
Sep 14, 2018 16 tweets 4 min read
#gitarthavisesha #FirstShadanga #Adhyaya2 #Mahatmyam

There lived a brahmana by name Devasharma in the south. He lived an ideal life following his household duties (tretagni upasana, bhagavad aradhana, helping atithi etc..). He also performed many yajna-s with utmost shraddha Even after leading an ideal life, his mind was at great unease. He was very disturbed & wanted a solution to it

He went to a nearby forest where tapasvi-s were meditating. He did all kind of sushrusha (service) to them & finally one managed to tell his problem to one of them
Sep 10, 2018 6 tweets 2 min read
#gitarthavisesha #FirstShadanga #Adhyaya2 #Tamil #SwamiDesikan

உடலம் அழிந்திடும் உள்ளுயிர் அழியாது எனைப் போல்
விடுமது பற்று விடாததடைத்த கிரிசைகளே
கடுக உனக்குயிர் காட்டு நினைவு அதனால் உளதாம்
விடு மயல் என்று விசயனைத் தேற்றினன் வித்தகனே வித்தகன் - acharya sarvabhouma Sri Krishna, உடலம் - sharira, அழிந்திடும் - will be destroyed, ஒன்று - One, உள்ளுயிர் - jivatma inside that sharira, எனைப் போல் - Like Me (Krishna), அழியாது - won't be destroyed, பற்று - attachment, விடுமது - is to be shunned,
Sep 7, 2018 6 tweets 2 min read
#gitarthavisesha #FirstShadanga #Adhyaya2 #Shloka72

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वाऽस्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ।।

eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati ।
sthitvā'syāmantakāle'pi brahmanirvāṇamṛcchati ।। एषा - that propounded mula-karana of, स्थितिः - rooted in karma-anushtana along with buddhi-yoga, ब्राह्मी - will beget Atmasakshatkara, एनां - this, प्राप्य - if attained, न विमुह्यति - there’s no moha about samsara,
Sep 6, 2018 5 tweets 2 min read
#gitarthavisesha #FirstShadanga #Adhyaya2 #Shloka71

विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।
निर्ममो निरहंकारः स शांतिमधिगच्छति ।।

vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥ ।
nirmamo nirahaṃkāraḥ sa śāṃtimadhigacchati ।। य​: - that, पुमान् - person, सर्वान् कामान् - All desires, विहाय - left, निःस्पृहः - without attachment, निर्मम: - without mamakara, निरहंकारः - without deha-abhimana (ego), चरति - lives, स​: - that person, अधिगच्छति - will obtain the phala (Atmasakshatkaram)
Sep 4, 2018 8 tweets 2 min read
#gitarthavisesha #FirstShadanga #Adhyaya2 #Shloka70

आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ।। āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat ।
tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī ।।
Aug 31, 2018 8 tweets 2 min read
#gitarthavisesha #FirstShadanga #Adhyaya2 #Shloka69

या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ।।

yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī ।
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ ।। या - that prajna detailed previously, सर्वभूतानां - for all creatures, निशा - night (non-appearing), तस्यां - that (Atma), संयमी - One who has done subjugated indriya-s, जागर्ति - is wide awake (always appearing),
Aug 29, 2018 5 tweets 2 min read
#gitarthavisesha #FirstShadanga #Adhyaya2 #Shloka68

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ।।

tasmādyasya mahābāho nigṛhītāni sarvaśaḥ ।
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ।। महाबाहो - One with powerful arms, तस्मात् - Hence (mind which isn't under-control will destroy buddhi), यस्य​ - For Whom, इन्द्रियाणी - indriya-s, सर्वशः - in all things, निगृहीतानि - are under-control, तस्य​ - For him, प्रज्ञा - intellect for Atma, प्रतिष्ठिता - takes firm roots
Aug 27, 2018 7 tweets 2 min read
#gitarthavisesha #FirstShadanga #Adhyaya2 #Shloka67

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ।।

indriyāṇāṃ hi caratāṃ yanmano'nuvidhīyate ।
tadasya harati prajñāṃ vāyurnāvamivāmbhasi ।। यत् मन​: - That mind, चरतां - roaming (in external world), इन्द्रियाणां - indriya-s, अनुविधीयते - confirms/obeys, तत् - that mind, अस्य​ - for him, प्रज्ञां - buddhi, वायु: - Wind, अम्भसि - waters, नावमिव​ - ship, हरति - subjugates
Aug 23, 2018 8 tweets 2 min read
#gitarthavisesha #FirstShadanga #Adhyaya2 #Shloka66

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ।।

nāsti buddhirayuktasya na cāyuktasya bhāvanā ।
na cābhāvayataḥ śāntiraśāntasya kutaḥ sukham ।। अयुक्तस्य​ - One who fails to meditate on Me, बुद्धि: - Atma-prajna, न अस्ति - won’t remain, अयुक्तस्य​ - That person, भावना च न​ - won’t have Atma-cintana,
Aug 20, 2018 5 tweets 2 min read
#gitarthavisesha #FirstShadanga #Adhyaya2 #Shloka65

प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ।।

prasāde sarvaduḥkhānāṃ hānirasyopajāyate ।
prasannacetaso hyāśu buddhiḥ paryavatiṣṭhate ।। प्रसादे - When mind is clear, अस्य​ - for this jiva, सर्वदुःखानां - all worries, हानि: - destruction, उपजायते - happens, प्रसन्नचेतस: - One whose mind is enlightened, आशु - quickly, बुद्धिः - Atma-jnana, पर्यवतिष्ठते - deeply rooted
Aug 17, 2018 6 tweets 2 min read
#gitarthavisesha #FirstShadanga #Adhyaya2 #Shloka64

रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ।।

rāgadveṣaviyuktaistu viṣayānindriyaiścaran ।
ātmavaśyairvidheyātmā prasādamadhigacchati ।। रागद्वेषवियुक्तै: - After meditating on divya-mangaLa svarupa of Him & bereft of rāga dveṣa-s, आत्मवश्यै: - under control, इन्द्रियै: - indriya-s, विषयान् - in external matters, चरन् - moving freely, विधेयात्मा - bringing mind under control, प्रसादम् - calm, अधिगच्छति - attained
Aug 16, 2018 10 tweets 3 min read
#gitarthavisesha #FirstShadanga #Adhyaya2 #Shloka62 #Shloka63

ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।
सङ्गात् संजायते कामः कामात्क्रोधोऽभिजायते ।।

dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate ।
saṅgāt saṃjāyate kāmaḥ kāmātkrodho'bhijāyate ।। क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ।।

krodhādbhavati saṃmohaḥ saṃmohātsmṛtivibhramaḥ ।
smṛtibhraṃśād buddhināśo buddhināśātpraṇaśyati ।।
Aug 14, 2018 8 tweets 2 min read
#gitarthavisesha #FirstShadanga #Adhyaya2 #Shloka61

तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ।।

tāni sarvāṇi saṃyamya yukta āsīta matparaḥ ।
vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā ।। मत्परः - Meditating on my divya-mangaLa svarupa, तानि - those, सर्वाणि - all indriya-s, संयम्य - somehow controlled, युक्त - performing yoga, आसीत - remain steady, यस्य​ - one who meditates like this,
Aug 13, 2018 7 tweets 2 min read
#gitarthavisesha #FirstShadanga #Adhyaya2 #Shloka60

यततो ह्यपि कौन्तेय पुरुषस्य विपश्िचतः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ।।

yatato hyapi kaunteya puruShasya vipashichataH |
indriyANi pramAthIni haranti prasabhaM manaH || कौन्तेय - kuntiputra, विपस्चित​: - One having knowledge of dehAtma viveka,
यतत​: अपि पुरुषस्य​ - who made great attempts in experiencing Atma, मनः - his mind, प्रमाथीनि - can be shaken by desire, इन्द्रियाणि - indriya-s, प्रसभं - by force, हरन्ति - will bring it out
Aug 2, 2018 6 tweets 2 min read
#gitarthavisesha #FirstShadanga #Adhyaya2 #Shloka59

विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ।।

viṣayā vinivartante nirāhārasya dehinaḥ ।
rasavarjaṃ raso'pyasya paraṃ dṛṣṭvā nivartate ।। निराहारस्य - Without eating (i.e., unable to be experienced by indriya-s), देहिनः - jiva, विषया - those experiences, विनिवर्तन्ते - ceases, रसवर्जं - except the desire to experience रस​:अपि - even that desire, अस्य​ - for this jiva, परं - the highest joy of Atma-ananda,
Jul 30, 2018 9 tweets 3 min read
#gitarthavisesha #FirstShadanga #Adhyaya2 #Shloka58

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ।।

yadā saṃharate cāyaṃ kūrmo'ṅgānīva sarvaśaḥ ।
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ।। अयं - this Atma-jnani, यदा - when, कूर्म: - tortoise, अङ्गानि इव​ - like all it’s anga-s, इन्द्रियाणी - indriya-s, अर्थेभ्य​: - from it’s natural purposes, सर्वशः seeing, hearing etc.., संहरते - controls, तस्य च​ - for him, प्रज्ञा प्रतिष्ठिता - has sthitaprajña
Jul 26, 2018 6 tweets 2 min read
#gitarthavisesha #FirstShadanga #Adhyaya2 #Shloka57

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ।।

yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham ।
nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā ।। यः - whom, सर्वत्र - in all matters, अनभिस्नेह - remaining indifferent with no attachment, तत् - that śubha/aśubha, प्राप्य​ - realise, नाभिनन्दति - without celebration,
न द्वेष् - without dvesha, तस्य​ - for him, प्रज्ञा प्रतिष्ठिता - has sthitaprajña
Jul 23, 2018 6 tweets 2 min read
#gitarthavisesha #FirstShadanga #Adhyaya2 #Shloka56

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ।।

duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ ।
vītarāgabhayakrodhaḥ sthitadhīrmunirucyate ।। दुःखेषु - when sad events occur, अनुद्विग्नमनाः - devoid of grief in mind, सुखेषु - when joyous events occur, विगतस्पृहः - devoid of attachment to joy, वीतरागभयक्रोधः - devoid of desire, fear, anger etc.., मुनि: - meditating on Atma, स्थितधी: - ssthitaprajña, उच्यते - spoken
Jul 20, 2018 6 tweets 2 min read
#gitarthavisesha #FirstShadanga #Adhyaya2 #Shloka55

श्री भगवानुवाच
प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ।।

śrī bhagavānuvāca
prajahāti yadā kāmān sarvān pārtha manogatān ।
ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate ।। (V)
---
One who directs his mind to meditate unceasingly on Atma-svarupa, renouncing all worldly pleasures, know Oh partha that person will be known as a sthitaprajña..

The anecdote of Prahlada is often cited here for an example of sthitaprajña