श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः १ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Ch 1 १. श्रीकृष्णावतारोपक्रमः – ब्रह्मकर्तृकं पृथिव्या आश्वासनं कंसस्य देवकीवधोद्योगाद वसुदेववचनेन निवृत्तिः, षण्णां देवकीपुत्राणां कंसकर्तृको वधश्च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः २ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Ch 2 २. भगवतो देवकीगर्भेऽनुप्रवेशस्तत्र ब्रह्मादिदेवकृतं तदीयं स्तवनं देवकीसान्त्वनं च
Playlist: youtube.com/playlist?list=…
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः ३ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 3 ३. श्रीकृष्णप्रादुर्भावः,वसुदेवदेवकीकृता भगवतः स्तुतिः, भगवदादेशेन कंसभीतस्य वसुदेवस्य गोकुलं प्रति स्वपुत्रनयनं ततो यशोदासुताया आनयनं च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः ४ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 4 ४. जिघांसोः कंसस्य हस्तादुन्मुक्ताया देव्या भगवदवतारसूचनं कंसानुतापः, तदीयदुर्मन्त्रिणां दुर्मन्त्रणं च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः ५ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 5 ५. गोकुले भगवतो जातकर्मादिमहोत्सवः, नन्दस्य मथुरागमनं तत्र नन्दवसुदेवसंवादः
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः ६ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 6 ६. पूतनावधः
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः ७ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 7 ७. शकटभङ्गः, तृणावर्तवधः, जृम्भमाणस्य भगवतो मुखे यशोदयाऽऽकाशादिदर्शनं च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः ८ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 8 ८. गर्गागमनं जातककथनपूर्वकं यशोदारोहिणीसुतयोर्नामकरणसंस्कारः, मृद्भक्षणव्याजेन यशोदायै विश्वरूपप्रकटीकरणं च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः ९ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 9 ९. श्रीकृष्णस्योलूखले बन्धनम्
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः १० Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 10 १०. यमलार्जुनोद्धारः
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः ११ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 11 ११. गोपानां गोकुलं परित्यज्य वृन्दावने गमनं तत्र श्रीकृष्णद्वारा वत्सासुरवकासुरयोर्वधः
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः १२ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 12 १२. अघासुरवधः
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः १३ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 13 १३. सबालवत्सवृन्दे ब्रह्मणापहृते श्रीकृष्णस्य तत्तद्रूपेणाब्दं यथापूर्वं विहरणं ब्रह्मणो मोहभङ्गश्च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः १४ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 14 १४. ब्रह्मणा कृता भगवतः स्तुतिर्वत्सवत्सपालानयनं च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः १५ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 15 १५. गोचारणम्, धेनुकासुरवध: कालियविषदूषिताम्बुपानान्मृतानां गवां गोपानां च पुनरुज्जीवनम्
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः १६ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 16 १६. कालियदमनम् – नागपत्नीकृतं नागकर्तृकं च भगवतः स्तवनं नागद्वारा ह्रदपरित्यागश्च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः १७ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 17 १७. कालियस्य यमुनाह्रदे निवासस्य कारणवर्णनं ह्रदान्निर्गतेन श्रीकृष्णेन व्रजौकसां दावानलाद्रक्षणम्
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः १८ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 18 १८. प्रलम्बासुरवधः
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः १९ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 19 १९. मुञ्जाटव्यां गवां गोपानां च दावानलाद्रक्षणम्
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः २० Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 20 २०. प्रावृड्वर्णनं शरवर्णनं च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः २१ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 21 २१. वेणुगीतम् – भगवतो मधुरं वेणुनादमाकर्ण्य गोपीभिस्तद्गुणगानम्
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः २२ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 22 २२. चीरहरणलीला
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः २३ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 23 २३. अन्नयाच्ञामिषेण यज्ञपत्नीष्वनुग्रहः
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः २४ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 24 २४. इन्द्रमखभङ्गः
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः २५ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 25 २५. कोपान्मुसलधारावर्षं वर्षतीन्द्रे व्रजौकसां रक्षणार्थं गोवर्धनधारणम्
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः २६ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 26 २६. श्रीकृष्णस्यालौकिकं प्रभावं दृष्ट्वा चकितान् गोपान् प्रति नन्दस्य गर्गोक्तिकथनम्
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः २७ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 27 २७. विगतमदस्येन्द्रस्य श्रीकृष्णसन्निधौ क्षमाप्रार्थनं कामधेन्विन्द्राभ्यां श्रीकृष्णस्याभिषेकश्च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः २८ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 28 २८. विकालेऽवगाहनाद् वरुणदतेन वरुणालयं नीतस्य नन्दस्य भगवता पुनरानयनम्
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः २९ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 29 २९. वेणुनादं श्रुत्वाऽऽगतानां गोपीनां श्रीकृष्णेन सह संवादः, रासारम्भः, तासां मानापनोदाय भगवतोऽन्तर्धानं च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः ३० Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 30 ३०. गोपीद्वारा भगवतोऽनुसन्धानं तदाचरितानुकरणं यमुनापुलिने तदागमप्रतीक्षणं च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः ३१ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 31 ३१. गोपीगीतम् – विरहार्तगोपीनां भगवदुपस्थानाय प्रार्थनम्
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः ३२ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 32 ३२. भगवतः प्रादुर्भावः, गोपीनामाश्वासनं च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः ३३ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 33 ३३. महारासवर्णनं परीक्षित्कृतशङ्कायाः शुकद्वारा समाधानं च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः ३४ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 34 ३४. अजगरमुखान्नन्दस्य मोचनम्, अजगरस्य पूर्वविद्याधरस्वरूपप्राप्तिः, शङ्खचूडवध:
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः ३५ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 35 ३५. युग्मगीतम् – गोचारणाय वनं गतस्य भगवतो गोपीजनकृतं गुणगानम्
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः ३६ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 36 ३६. अरिष्टासुरवधः, कंसस्याक्रूरं प्रति नन्दगोकुलगमनायादेशश्च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः ३७ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 37 ३७. केशिवधः, नारदकृतं भगवत्स्तवनं निलायनक्रीडायां व्योमासुरवधश्च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः ३८ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 38 ३८. कंसाज्ञया रामकृष्णौ मथुरामानेतुमक्रूरस्य नन्दगोकुलं प्रति गमनं तत्र रामकृष्णद्वारा तस्य सत्कारश्च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः ३९ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 39 ३९. श्रीकृष्णबलरामयोर्मथुरां प्रति प्रस्थानं विरहकातरगोपीनां करुणोद्गार: कालिन्द्यामक्रूरकर्तृकं भगवद्धामदर्शनं च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः ४० Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 40 ४०. अक्रूरकृता भगवत्स्तुतिः
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः ४१ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 41 ४१. रामकृष्णयोर्मथुरायां प्रवेशः, रजकवधः, वायकमालाकारयोरनुग्रहणं च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः ४२ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 42 ४२. कुब्जायामनुग्रहः,धनुषो भङ्गः,मल्लशालासज्जीकरणं च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः ४३ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 43 ४३. कुवलयापीडवधः, भगवतो मल्लशालायां प्रवेश:, चाणूरेण सह संवादश्च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः ४४ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 44 ४४. चाणूरमुष्टिकादीनां मल्लानां निधनं कंसस्य वधश्च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः ४५ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 45 ४५. वसुदेवदेवकीसान्त्वनम्, उग्रसेनस्य राज्याभिषेकः, रामकृष्णयोरुपनयनं विद्याध्ययनं गुरोर्मृतपुत्रस्यानयनं च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः ४६ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 46 ४६. स्वविरहार्तगोपगोपीनां सान्त्वनाय भगवतोद्धवस्य प्रस्थापनम् , नन्दोद्धवसंवादश्च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः ४७ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 47 ४७. उद्धवगोपीसंवादः, भ्रमरगीतम् , उद्धवस्य मथुरागमनं च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः ४८ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 48 ४८. भगवता कुब्जामनोरथपूर्तिः, अक्रूरगृहं गत्वा पाण्डवसमाचारज्ञानायाक्रूरस्य हस्तिनापुरं प्रति प्रस्थापनं च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः पूर्वार्धः अध्यायः ४९ Srimad Bhagavatamahapuranam Skandha 10, Part 1, Chapter 49 ४९. अक्रूरस्य हस्तिनापुरे गमनं कुन्त्याः करुणोद्गारः, अक्रूरधृतराष्ट्रसंवादः,अक्रूरस्य पुनर्यदुपुर्यामागमनं च End of Part 1 (पूर्वार्धः)
Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 50 श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ५० ५०. रामकृष्णयोर्जरासन्धेन सह युद्धं द्वारकादुर्गनिर्माणं च
Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 51 श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ५१ ५१. कालयवनविनाशः, मुचुकुन्दकृता भगवतः स्तुतिश्च
Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 52 श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ५२ ५२. रामकृष्णयोर्द्वारकागमनं बलरामविवाहः, श्रीकृष्णाय रुक्मिण्याः सन्देशश्च
Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 53 श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ५३ ५३. कृष्णस्य कुण्डिनपुरे गमनं रुक्मिणीहरणं च
Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 54 श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ५४ ५४. यदुभिः सह संग्रामे चैद्यपक्षीयराज्ञां पराजयः, रुक्मिणः पराभवः, बलभद्रकृतसान्त्वनं रुक्मिणीश्रीकृष्णविवाहश्च
Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 55 श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ५५ ५५. प्रद्युम्नस्य जन्म शम्बरासुरवधश्च
Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 56 श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ५६ ५६. स्यमन्तकोपाख्यानं भगवतः कलङ्कमार्जनं जाम्बवतीसत्यभामयोः पाणिग्रहणं च
Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 57 श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ५७ ५७. सत्राजितं हत्वा शतधन्वनः स्यमन्तकहरणं तस्य च वधः, अक्रूरस्य च पलायनं पुनर्द्वारकायामागमनं च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ५८ Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 58 ५८. कालिन्दीमित्रविन्दासत्याभद्रालक्ष्मणादीनां पाणिग्रहणम्
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ५९ Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 59 ५९. मुरवधः, भौमासुरवधः,भूमिकृता भगवत्स्तुतिः, भौमाहृतषोडशसहस्रराजकन्यानां परिणयनं पारिजातहरणं च
Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 60 श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ६० ६०. रुक्मिणीश्रीकृष्णयोः प्रणयकलह:
Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 61 श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ६१ ६१. श्रीकृष्णसन्ततीनां वर्णनम्, अनिरुद्धविवाहे रुक्मिणो वधश्च
Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 62 श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ६२ ६२. ऊषानिरुद्धसमागमः, अनिरुद्धस्य बन्धनं च
Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 63 श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ६३ ६३. श्रीकृष्णबाणासुरसंग्रामः, तत्र माहेश्वरज्वरेण महेश्वरेण च कृता भगवत्स्तुतिः
Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 64 श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ६४ ६४. नृगस्योद्धारः
Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 65 श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ६५ ६५. बलभद्रस्य व्रजे गमनं कालिन्दीकर्षणं च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ६६ Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 66 ६६. पौण्ड्रककाशिराजयोर्वधः,स्वप्रयुक्तेनाभिचाराग्निना सुदक्षिणस्य विनाशः, सुदर्शनेन वाराणसीदहनं च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ६७ Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 67 ६७. रैवतके द्विविदवधः
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ६८ Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 68 ६८. साम्बविवाहः, बलरामेण हस्तिनापुरकर्षणं च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ६९ Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 69 ६९. देवर्षिनारदकर्तृकं भगवतो गृहचर्यादर्शनम्
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ७० Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 70 ७०. श्रीकृष्णस्याह्निककृत्यवर्णनं युधिष्ठिरसन्देशमादाय नारदस्य, जरासन्धकारानिबद्धनृपाणां सन्देशमादाय दूतस्य चागमनम्
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ७१ Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 71 ७१. उद्धवमन्त्रणया श्रीकृष्णस्येन्द्रप्रस्थगमनम्
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ७२ Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 72 ७२. राजसूयोपक्रमे पाण्डवानां दिग्विजय:, भीमेन जरासन्धवधश्च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ७३ Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 73 ७३. जरासन्धरुद्धानां राज्ञां कारागृहान्मोचनम्
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ७४ Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 74 ७४. राजसूये भगवतोऽग्रपूजनं ततो रुष्टस्य दुर्वदतः शिशुपालस्य भगवता वधश्च
Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 75 श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ७५ ७५. राजसूयान्तेऽवभृथस्नानमहोत्सवः, मयनिर्मितायां युधिष्ठिरसभायां दुर्योधनस्यावमाननं च
Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 76 श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ७६ ७६. शाल्वस्य यदुभिः सह युद्धम्
Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 77 श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ७७ ७७. भगवता सौभसहितस्य शाल्वस्य विनाशः
Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 78 श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ७८ ७८. दन्तवक्त्रविदूरथवधः,बलरामद्वारा सूतशिरश्छेदश्च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ७९ Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 79 ७९. बल्वलवधः, सूतहत्यामार्जनाय बलभद्रस्य तीर्थेषु भ्रमणं च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ८० Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 80 ८०. सुदामोपाख्यानम् – पत्नीप्रेरणया सुदाम्नो भगवत्समीपे गमनं भगवता तस्य सत्कारश्च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ८१ Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 81 ८१. सुदाम्नः स्वपुरीं प्रत्यागमनं तत्र भगवद्दत्तमैश्वर्यमुपलभ्य भगवद्वात्सल्यगुणगानम्
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ८२ Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 82 ८२. कुरुक्षेत्रे सूर्योपरागपर्वणि यदुभिः सह कुरूणां नन्दादिगोपानां च समागमः
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ८३ Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 83 ८३. द्रौपदीं प्रति श्रीकृष्णपत्नीनां स्वस्वोद्वाहवृत्तान्तवर्णनम्
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ८४ Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 84 ८४. ऋषिगणकृता भगवत्स्तुतिः, वसुदेवयज्ञोत्सवः, बन्धूनां प्रस्थापनादिकं च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ८५ Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 85 ८५. वसुदेवमुखेन भगवत्तत्त्वप्रतिपादनं भगवता देवकीप्रार्थनया तदीयमृतपुत्राणामानयनं च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ८६ Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 86 ८६. सुभद्राहरणं श्रीकृष्णस्य मिथिलागमनं तत्र बहुलाश्वश्रुतदेवयोः सद्मनि सकृदेव प्रवेश:
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ८७ Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 87 ८७. वेदस्तुतिः
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ८८ Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 88 ८८. शिवाच्युतयोः स्वभाववैलक्षण्यं वटुरूपेण विष्णुना शम्भोर्वृकासुरभयाद्रक्षणं च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ८९ Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 89 ८९. भृगुकर्तृकं त्रिदेवपरीक्षणं तत्र विष्णोः श्रैष्ठ्यं पार्थेन सह महाकालपुरं गत्वा भगवता ब्राह्मणस्य मृतपुत्राणामानयनं च
श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः उत्तरार्धः अध्यायः ९० Srimad Bhagavatamahapuranam Skandha 10, Part 2, Chapter 90 ९०. श्रीकृष्णलीलानां संक्षेपतोऽनुवर्णनं तन्महिषीणां तस्मिन्ननुरागाधिक्यं यदुवंशीयानामसंख्येयत्वप्रतिपादनं च End of Skandha 10
Text for chanting – Gita Press, Gorakhpur publication, code 29
#chanting #parayanam #sanskrit #learner #selfstudy #SanskritDM
Playlist: Sk 10-Srimad Bhagavatamahapuranam (90 videos; 22:02 hrs; 7.25 GB) youtube.com/playlist?list=…
Blog: parayanamdm.blogspot.com

• • •

Missing some Tweet in this thread? You can try to force a refresh
 

Keep Current with Sanskrit Tweets संस्कृत समालाप 🐦

Sanskrit Tweets संस्कृत समालाप 🐦 Profile picture

Stay in touch and get notified when new unrolls are available from this author!

Read all threads

This Thread may be Removed Anytime!

PDF

Twitter may remove this content at anytime! Save it as PDF for later use!

Try unrolling a thread yourself!

how to unroll video
  1. Follow @ThreadReaderApp to mention us!

  2. From a Twitter thread mention us with a keyword "unroll"
@threadreaderapp unroll

Practice here first or read more on our help page!

More from @SanskritTweets

16 Nov 20
श्रीमद्भागवतमहापुराणम् नवमः स्कन्धः अध्यायः १ Srimad Bhagavatamahapuranam Skandha 9, Chapter 1 १. सूर्यवंशवर्णनं वैवस्वतमनोः पुत्रस्य स्त्रीभावापत्तिश्च
Text for chanting – Gita Press, Gorakhpur publication, code 29
श्रीमद्भागवतमहापुराणम् नवमः स्कन्धः अध्यायः २ Srimad Bhagavatamahapuranam Skandha 9, Chapter 2 २. पृषध्रकविकरूषधृष्टनृगनरिष्यन्तदिष्टानां वंशविस्तार:
#chanting #parayanam #sanskrit #learner #selfstudy #SanskritDM
Playlist:
youtube.com/playlist?list=…
श्रीमद्भागवतमहापुराणम् नवमः स्कन्धः अध्यायः ३ Srimad Bhagavatamahapuranam Skandha 9, Chapter 3 ३. शर्यातिवंशः, सुकन्याख्यानं रेवतकन्याख्यानं च
Read 26 tweets
13 Nov 20
श्रीमद्भागवतमहापुराणम् अष्टमः स्कन्धः अध्यायः १ Srimad Bhagavatamahapuranam Skandha 8, Chapter 1 १. स्वायम्भुवादिमन्वन्तरचतुष्टयवर्णनं यज्ञावतारचरितं च
Text for chanting – Gita Press, Gorakhpur publication, code 29
श्रीमद्भागवतमहापुराणम् अष्टमः स्कन्धः अध्यायः २ Srimad Bhagavatamahapuranam Skandha 8, Chapter 2 २. गजेन्द्रोपाख्याने गजग्राहयुद्धवर्णनम्
#chanting #parayanam #sanskrit #learner #selfstudy #SanskritDM
Playlist: youtube.com/playlist?list=…
श्रीमद्भागवतमहापुराणम् अष्टमः स्कन्धः अध्यायः ३ Srimad Bhagavatamahapuranam Skandha 8, Chapter 3 ३. गजेन्द्रकर्तृकं भगवत्स्तवनं ग्राहाद् गजेन्द्रस्य मोक्षणं च
Read 26 tweets
2 Nov 20
श्रीमद्भागवतमहापुराणम् पञ्चमः स्कन्धः अध्यायः १ Srimad Bhagavatamahapuranam Skandha 5, Chapter 1 १. प्रियव्रतचरितम्
Text for chanting – Gita Press, Gorakhpur publication, code 29
#chanting #parayanam #sanskrit #learner #selfstudy #SanskritDM
श्रीमद्भागवतमहापुराणम् पञ्चमः स्कन्धः अध्यायः २ Srimad Bhagavatamahapuranam Skandha 5, Chapter 2 २. आग्नीध्रचरितम्, आग्नीध्रात् पूर्वचित्त्यां नवपुत्रोत्पत्ति:
Playlist:
Sk 05-Srimad Bhagavatamahapuranam youtube.com/playlist?list=…
श्रीमद्भागवतमहापुराणम् पञ्चमः स्कन्धः अध्यायः ३ Srimad Bhagavatamahapuranam Skandha 5, Chapter 3 ३. नाभेश्चरितम् – यज्ञे दत्तवरस्य भगवतो नाभेर्मेरुदेव्यामृषभदेवाख्यावतारग्रहणम्
Read 28 tweets
28 Oct 20
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः १ Srimad Bhagavatamahapuranam Skandha 4, Chapter 1 १. मनुकन्यानां वंशवर्णनम्, यज्ञदत्तयोरवतारः, नरनारायणावतारश्च
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः २ Srimad Bhagavatamahapuranam Skandha 4, Chapter 2 २. विश्वसृजां सत्रे दक्षशिवयोर्वैरकारणमुभयपक्षतोऽन्योन्यं शापप्रयोगश्च
श्रीमद्भागवतमहापुराणम् चतुर्थः स्कन्धः अध्यायः ३ Srimad Bhagavatamahapuranam Skandha 4, Chapter 3 ३. पितुर्यज्ञोत्सवं द्रष्टुं जिगमिषन्त्याः सत्याः शिवात्स्वीकृतिप्रार्थनं शिवद्वारा तत्र गमननिषेधश्च
Read 35 tweets
21 Oct 20
श्रीदुर्गासप्तशती देवीमाहात्म्यम् सप्तश्लोकी दुर्गा Sri Durga Saptashati Devi Mahatmyam Saptashloki Durga
Text for chanting – Gita Press, Gorakhpur publication, code 1567
श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् Durgashtottara Shatanama Stotram
Playlist: youtube.com/playlist?list=…
#chanting #parayanam #sanskrit #learner #selfstudy #SanskritDM
देव्याः कवचम् Devi Kavacham श्रीदुर्गासप्तशती देवीमाहात्म्यम् Sri Durga Saptashati Devi Mahatmyam
Read 36 tweets
18 Oct 20
श्रीमद्भागवतमहापुराणम् तृतीयः स्कन्धः अध्यायः १ Srimad Bhagavatamahapuranam Skandha 3, Chapter 1
श्रीमद्भागवतमहापुराणम् तृतीयः स्कन्धः अध्यायः २ Srimad Bhagavatamahapuranam Skandha 3, Chapter 2
श्रीमद्भागवतमहापुराणम् तृतीयः स्कन्धः अध्यायः ३ Srimad Bhagavatamahapuranam Skandha 3, Chapter 3
Read 37 tweets

Did Thread Reader help you today?

Support us! We are indie developers!


This site is made by just two indie developers on a laptop doing marketing, support and development! Read more about the story.

Become a Premium Member ($3/month or $30/year) and get exclusive features!

Become Premium

Too expensive? Make a small donation by buying us coffee ($5) or help with server cost ($10)

Donate via Paypal Become our Patreon

Thank you for your support!

Follow Us on Twitter!