, 13 tweets, 2 min read Read on Twitter
[Thread]

Twelve meanings of ‘Ramayana’

The same name yields many meanings in Sanskrit owing to multiple ways of parsing the same compound (समास) and multiple meanings of the same word. Here are 12 meanings of the ‘Ramayana’ (रामायण) based on words of scriptures and Gurus.

1/n
(1) रामायण = “राम का शास्त्र”, “the scripture of Rama” (रामस्य अयनं शास्त्रमिति रामायणम्)।[१]

“अयनं शास्त्रम्” (शब्दकल्पद्रुमः)

2/n
(2) रामायण = “सीता और राम का शास्त्र”, “the scripture of Sita and Rama” (रामा सीता च रामश्च रामौ, रामयोः सीतारामयोः अयनं शास्त्रमिति रामायणम्)।

“पुमान् स्त्रिया” (अष्टाध्यायी १.२.६७)

3/n
(3) रामायण = “राम का स्थान अथवा आश्रय”, “the abode or resting place of Rama” (रामस्य अयनं स्थानमाश्रयो वेति रामायणम्)।[३]

“अयनं स्थानम्” (मनुस्मृतेः ‘अन्वर्थनिबन्ध’-टीकायाम् १.१०), “अयनं प्रथमसर्ग आश्रयो वा” (मनुस्मृतेः ‘मनुभाष्य’-टीकायाम् १.१०)

4/n
(4) रामायण = “सीता और राम का स्थान अथवा आश्रय”, “the abode or resting place of Sita and Rama” (रामयोः सीतारामयोः अयनं स्थानमाश्रयो वेति रामायणम्)।

5/n
(5) रामायण = “राम का चरित”, “the acts or life of Rama” (रामस्य अयनं चरितं इति रामायणम्)।

“रामस्यायनं रामायणम्, अयगतावितिधातोर्भावे ल्युट्, रामचरितमित्यर्थः” (रामायणस्य ‘तिलक-’टीकायाम् १.१.९९)

6/n
(6) रामायण = “सीता और राम का चरित”, “the acts or life of Sita and Rama” (रामयोः सीतारामयोः अयनं चरितं इति रामायणम्)।

7/n
(7) रामायण = “वह जिसके प्रतिपाद्य राम हैं”, “that in which [the essence of] Rama is propounded” (रामः अयनं प्रतिपाद्यः यस्य तत् रामायणम्)।

“रामोऽयनं प्रतिपाद्यो यस्य तद्रामायणम्” (‘तिलक-’टीकायाम् १.१.९९), “सः अय्यते प्रतिपाद्यतेऽनेनेति रामायणम्” (‘भूषण-’टीकायाम् १.४.७)

8/n
(8) रामायण = “वह [काव्य] जिसके प्रतिपाद्य सीता और राम हैं”, “that [poem] in which [the essence of] Sita and Rama is propounded” (रामौ सीतारामौ अयने प्रतिपाद्यौ यस्य तत् रामायणम्)।

9/n
(9) रामायण = “वह [काव्य] जिसके पर्यवसान राम हैं”, “that [poem] which ends in Rama” (रामः अयनं पर्यवसानं यस्य तत् रामायणम्)।[६]

“रामायणकथा रामपर्यवसानकप्रबंधः” (रामायणस्य ‘तिलक’-टीकायाम् १.२.३७), “रामायणं राममात्रपर्यवासनकम्” (रामायणस्य ‘शिरोमणि’-टीकायाम् १.२.४१)

10/n
(10) रामायण = “वह [काव्य] जिसके पर्यवसान सीता और राम हैं”, “that [poem] which ends in Sita and Rama” (रामौ सीतारामौ अयने पर्यवसाने यस्य तत् रामायणम्)।

11/n
(11) रामायण = “वह [काव्य] जिससे राम प्राप्त होते हैं”, “that [poem] which leads to Rama” (रामः अय्यते प्राप्यते अनेन इति रामायणम्)।

“रामोऽय्यते प्राप्यतेऽनेनेति वा रामायणम्” (रामायणस्य ‘तिलक-’टीकायाम् १.१.९९)

12/n
(12) रामायण = “वह [काव्य] जिससे सीता और राम प्राप्त होते हैं”, “that [poem] which leads to Sita and Rama” (रामौ सीतारामौ अय्येते प्राप्येते अनेन इति रामायणम्)

This is just an example of how Sanskrit words are pregnant with many deep meanings.

n/n
Missing some Tweet in this thread?
You can try to force a refresh.

Like this thread? Get email updates or save it to PDF!

Subscribe to Nityānanda Miśra
Profile picture

Get real-time email alerts when new unrolls are available from this author!

This content may be removed anytime!

Twitter may remove this content at anytime, convert it as a PDF, save and print for later use!

Try unrolling a thread yourself!

how to unroll video

1) Follow Thread Reader App on Twitter so you can easily mention us!

2) Go to a Twitter thread (series of Tweets by the same owner) and mention us with a keyword "unroll" @threadreaderapp unroll

You can practice here first or read more on our help page!

Follow Us on Twitter!

Did Thread Reader help you today?

Support us! We are indie developers!


This site is made by just three indie developers on a laptop doing marketing, support and development! Read more about the story.

Become a Premium Member ($3.00/month or $30.00/year) and get exclusive features!

Become Premium

Too expensive? Make a small donation by buying us coffee ($5) or help with server cost ($10)

Donate via Paypal Become our Patreon

Thank you for your support!